Valmiki Ramayana, Balakanda, Sarga 66. King Janaka honours Viswamitra, Rama and Lakshmana--narrates the story about the bow of Mahadeva
[King Janaka honours Viswamitra, Rama and Lakshmana--narrates the story about the bow of Mahadeva--declares he would give Sita in marriage to Rama if he strings the bow.] तत: प्रभाते विमले कृतकर्मा नराधिप:। विश्वामित्रं महात्मानं आजुहाव सराघवम्।।1.66.1।। तमर्चयित्वा धर्मात्मा शास्त्रदृष्टेन कर्मणा। राघवौ च महात्मानौ तदा वाक्यमुवाच ह।।1.66.2।। भगवन् स्वागतं तेऽस्तु किं करोमि तवानघ। भवानाज्ञापयतु मामाज्ञाप्यो भवता ह्यहम्।।1.66.3।। एवमुक्तस्स धर्मात्मा जनकेन महात्मना। प्रत्युवाच मुनिर्वीरं वाक्यं वाक्यविशारद:।।1.66.4।। पुत्रौ दशरथस्येमौ क्षत्रियौ लोकविश्रुतौ। द्रुष्टुकामौ धनु श्श्रेष्ठं यदेतत्वयि तिष्ठति।।1.66.5।। एतद्दर्शय भद्रं ते कृतकामौ नृपात्मजौ। दर्शनादस्य धनुषो यथेष्टं प्रतियास्यत:।।1.66.6।। एवमुक्तस्तु जनक: प्रत्युवाच महामुनिम्। श्रूयतामस्य धनुषो यदर्थमिह तिष्ठति।।1.66.7।। देवरात इति ख्यातो निमेष्षष्ठो महीपति:। न्यासोऽयं तस्य भगवन् हस्ते दत्तो महात्मना।।1.66.8।। दक्षयज्ञवधे पूर्वं धनुरायम्य वीर्यवान्। रुद्रस्तु त्रिदशान् रोषात्सलीलमिदमब्रवीत्।।1.66.9।। यस्माद्भागार्थिनो भाग...