Posts

Showing posts from June, 2021

Valmiki Ramayana, Balakanda, Sarga 66. King Janaka honours Viswamitra, Rama and Lakshmana--narrates the story about the bow of Mahadeva

Image
  [King Janaka honours Viswamitra, Rama and Lakshmana--narrates the story about the bow of Mahadeva--declares he would give Sita in marriage to Rama if he strings the bow.] तत: प्रभाते विमले कृतकर्मा नराधिप:। विश्वामित्रं महात्मानं आजुहाव सराघवम्।।1.66.1।। तमर्चयित्वा धर्मात्मा शास्त्रदृष्टेन कर्मणा। राघवौ च महात्मानौ तदा वाक्यमुवाच ह।।1.66.2।। भगवन् स्वागतं तेऽस्तु किं करोमि तवानघ। भवानाज्ञापयतु मामाज्ञाप्यो भवता ह्यहम्।।1.66.3।। एवमुक्तस्स धर्मात्मा जनकेन महात्मना। प्रत्युवाच मुनिर्वीरं वाक्यं वाक्यविशारद:।।1.66.4।। पुत्रौ दशरथस्येमौ क्षत्रियौ लोकविश्रुतौ। द्रुष्टुकामौ धनु श्श्रेष्ठं यदेतत्वयि तिष्ठति।।1.66.5।। एतद्दर्शय भद्रं ते कृतकामौ नृपात्मजौ। दर्शनादस्य धनुषो यथेष्टं प्रतियास्यत:।।1.66.6।। एवमुक्तस्तु जनक: प्रत्युवाच महामुनिम्। श्रूयतामस्य धनुषो यदर्थमिह तिष्ठति।।1.66.7।। देवरात इति ख्यातो निमेष्षष्ठो महीपति:। न्यासोऽयं तस्य भगवन् हस्ते दत्तो महात्मना।।1.66.8।। दक्षयज्ञवधे पूर्वं धनुरायम्य वीर्यवान्। रुद्रस्तु त्रिदशान् रोषात्सलीलमिदमब्रवीत्।।1.66.9।। यस्माद्भागार्थिनो भाग...

Valmiki Ramayana, Balakanda, Sarga 65. Satananda completes his narration of how Viswamitra attains Brahmarshi status.

Image
  [Satananda completes his narration of how Viswamitra attains Brahmarshi status.] अथ हैमवतीं राम दिशं त्यक्त्वा महामुनि:। पूर्वां दिशमनुप्राप्य तपस्तेपे सुदारुणम्।।1.65.1।। मौनं वर्षसहस्रस्य कृत्वा व्रतमनुत्तमम्। चकाराप्रतिमं राम तप: परमदुष्करम्।।1.65.2।। पूर्णे वर्षसहस्रे तु काष्ठभूतं महामुनिम्। विघ्नैर्बहुभिराधूतं क्रोधो नान्तर आविशत्।।1.65.3।। स कृत्वा निश्चयं राम तप आतिष्टदव्ययम्। तस्य वर्षसहस्रस्य व्रते पूर्णे महाव्रत:।।1.65.4।। भोक्तुमारब्धवानन्नं तस्मिन् काले रघूत्तम। इन्द्रो द्विजातिर्भूत्वा तं सिद्धमन्नमयाचत।।1.65.5।। तस्मै दत्वा तदा सिद्धं सर्वं विप्राय निश्चित:। निश्शेषितेऽन्ने भगवानभुक्तैव महातपा:।।1.65.6।। न किञ्चिदवदद्विप्रं मौनव्रतमुपस्थित:। अथ वर्षसहस्रं वै नोच्छ्वसन्मुनिपुङ्गव:।।1.65.7।। तस्यानुच्छ्वसमानस्य मूर्ध्नि धूमो व्यजायत। त्रैलोक्यं येन सम्भ्रान्तमादीपितमिवाभवत्।।1.65.8।। ततो देवास्सगन्धर्वा: पन्नगोरगराक्षसा:। मोहितास्तेजसा तस्य तपसा मन्दरश्मय:।।1.65.9।। कश्मलोपहता स्सर्वे पितामहमथाब्रुवन्। बहुभि: कारणैर्देव विश्वामित्रो महामुनि:।।1.65.10।। लोभित: क्रोधित...

Valmiki Ramayana. Balakanda, Sarga 64. Viswamitra curses Rambha.

Image
  [Viswamitra curses Rambha.] सुरकार्यमिदं रम्भे कर्तव्यं सुमहत्त्वया। लोभनं कौशिकस्येह काममोहसमन्वितम्।।1.64.1।। तथोक्ता साऽप्सरा राम सहस्राक्षेण धीमता। व्रीडिता प्राञ्जलिर्वाक्यं प्रत्युवाच सुरेश्वरम्।।1.64.2।। अयं सुरपते घोरो विश्वामित्रो महामुनि:। घोरमुत्सृजते क्रोधं मयि देव न संशय:।।1.64.3।। ततो हि मे भयं देव प्रासादं कर्तुमर्हसि। एवमुक्तस्तया राम रम्भया भीतया तदा।।1.64.4।। तामुवाच सहस्राक्षो वेपमानां कृताञ्जलिम्। माभैषी रम्भे भद्रं ते कुरुष्व मम शासनम्।।1.64.5।। कोकिलो हृदयग्राही माधवे रुचिरद्रुमे। अहं कन्दर्पसहित स्स्थास्यामि तव पार्श्वत:।।1.64.6।। त्वं हि रूपं बहुगुणं कृत्वा परमभास्वरम्। तमृषिं कौशिकं रम्भे भेदयस्व तपस्विनम्।।1.64.7।। सा श्रुत्वा वचनं तस्य कृत्वा रूपमनुत्तमम्। लोभयामास ललिता विश्वामित्रं शुचिस्मिता।।1.64.8।। कोकिलस्य च शुश्राव वल्गु व्याहरत: स्वनम्। सम्प्रहृष्टेन मनसा तत एनामुदैक्षत।।1.64.9।। अथ तस्य च शब्देन गीतेनाप्रतिमेन च। दर्शनेन च रम्भाया मुनिस्सन्देहमागत:।।1.64.10।। सहस्राक्षस्य तत्कर्म विज्ञाय मुनिपुङ्गव:। रम्भां क्रोधसमाविष्ट श्शशाप कुशिकात्मज:।।1...