Posts

Showing posts from August, 2021

Karthikeya Stotram Lyrics by Skanda from Rudrayamala

Image
  പ്രജ്ഞാ വിവർധന കാർതികേയ സ്തോത്രം        ശ്രീഗണേശായ നമഃ . സ്കന്ദ ഉവാച . യോഗീശ്വരോ മഹാസേനഃ കാർതികേയോഽഗ്നിനന്ദനഃ . സ്കന്ദഃ കുമാരഃ സേനാനീഃ സ്വാമീ ശങ്കരസംഭവഃ .. 1.. ഗാംഗേയസ്താമ്രചൂഡശ്ച ബ്രഹ്മചാരീ ശിഖിധ്വജഃ . താരകാരിരുമാപുത്രഃ ക്രൗഞ്ചാരിശ്ച ഷഡാനനഃ .. 2.. ശബ്ദബ്രഹ്മസമുദ്രശ്ച സിദ്ധഃ സാരസ്വതോ ഗുഹഃ . സനത്കുമാരോ ഭഗവാൻ ഭോഗമോക്ഷഫലപ്രദഃ .. 3.. ശരജന്മാ ഗണാധീശപൂർവജോ മുക്തിമാർഗകൃത് . സർവാഗമപ്രണേതാ ച വാഞ്ഛിതാർഥപ്രദർശനഃ .. 4.. അഷ്ടാവിംശതിനാമാനി മദീയാനീതിയഃ പഠേത് . പ്രത്യൂഷം ശ്രദ്ധയാ യുക്തോ മൂകോ വാചസ്പതിർഭവേത് .. 5.. മഹാമന്ത്രമയാനീതി മമ നാമാനുകീർതനം . മഹാപ്രജ്ഞാമവാപ്നോതി നാത്ര കാര്യാ വിചാരണാ .. 6.. .. ഇതി ശ്രീരുദ്രയാമലേ പ്രജ്ഞാവിവർധനാഖ്യം ശ്രീമത്കാർതികേയസ്തോത്രം സമ്പൂർണം .. prajñā vivardhana kārtikeya stotraṃ             praGYA vivardhana kArtikeya stotraM śrīgaṇeśāya namaḥ . skanda uvāca . yogīśvaro mahāsenaḥ kārtikeyo'gninandanaḥ . skandaḥ kumāraḥ senānīḥ svāmī śaṅkarasambhavaḥ .. 1.. gāṅgeyastāmracūḍaśca brahmacārī śikhidhvajaḥ . tārakārirumāputr...

Valmiki Ramayana, Ayodhyakanda, Sarga 57. Sumantra returns to Ayodhya and reports to king Dasaratha.

  [Sumantra returns to Ayodhya and reports to king Dasaratha -- Dasaratha and Kausalya fall into a swoon on hearing about Rama in exile.] कथयित्वा सुदुःखार्तस्सुमन्त्रेण चिरं सह। रामे दक्षिणकूलस्थे जगाम स्वगृहं गुहः।।2.57.1।। भरद्वाजाभिगमनं प्रयागे च सहाऽसनम्। आगिरेर्गमनं तेषां तत्रस्थैरुपलक्षितम्।।2.57.2।। अनुज्ञातस्सुमन्त्रोऽथ योजयित्वा हयोत्तमान्। अयोध्यामेव नगरीं प्रययौ गाढदुर्मनाः।।2.57.3।। स वनानि सुगन्धीनि सरितश्च सरांसि च। पश्यन्नतिययौ शीघ्रं ग्रामाणि नगराणि च।।2.57.4।। तत स्सायाह्न समये तृतीयेऽहनि सारथिः। अयोध्यां समनुप्राप्य निरानन्दां ददर्श ह।।2.57.5।। स शून्यामिव निश्शब्दां दृष्ट्वा परमदुर्मनाः। सुमन्त्रश्चिन्तयामास शोकवेगसमाहतः।।2.57.6।। कच्चिन्न सगजा साऽश्वा सजना सजनाधिपा। रामसन्तापदुःखेन दग्धा शोकाग्निना पुरी।।2.57.7।। इति चिन्तापरस्सूतो वाजिभिश्शीघ्रपातिभिः। नगरद्वारमासाद्य त्वरितः प्रविवेश ह।।2.57.8।। सुमन्त्रमभियान्तं तं शतशोऽथ सहस्रशः। क्व राम इति पृच्छन्तस्सूतमभ्यद्रवन्नराः।।2.57.9।। तेषां शशंस गङ्गायामहमापृच्छ्य राघवम्। अनुज्ञातो निवृत्तोऽस्मि धार्मिकेण महात्मा...

Valmiki Ramayana, Ayodhyakanda, Sarga 56. Chitrakuta Mountain described, Rama meets sage Valmiki.

  [Chitrakuta described -- Rama meets sage Valmiki -- Lakshmana builds a leafthatched cottage -- Rama enters the cottage at an auspicious time after due worship of respective deities.] अथ रात्र्यां व्यतीतायामवसुप्तमनन्तरम्। प्रबोधयामास शनैर्लक्ष्मणं रघुनन्दनः।।2.56.1।। सौमित्रे श्रुणु वन्यानां वल्गु व्याहरतां स्वनम्। सम्प्रतिष्ठामहे काल प्रस्थानस्य परन्तप।।2.56.2।। स सुप्तस्समये भ्रात्रा लक्ष्मणः प्रतिबोधितः। जहौ निद्रां च तन्द्रीं च प्रसक्तं च पथि श्रमम्।।2.56.3।। तत उत्थाय ते सर्वे स्पृष्ट्वा नद्या श्शिवं जलम्। पन्थानमृषिणाऽदिष्टं चित्रकूटस्य तं ययुः।।2.56.4।। ततस्सम्प्रस्थितः काले रामस्सौमित्रिणा सह। सीतां कमलपत्राक्षीमिदं वचनमब्रवीत्।।2.56.5।। आदिप्तानिव वैदेहि सर्वतः पुष्पितान्नगान्। स्वैः पुष्पैः किंशुकान् पश्य मालिनशिशिरात्यये।।2.56.6।। पश्य भल्लातकान् फुल्लान्नरै रनुपसेवितान्। फलपत्रैरवनता न्नूनं शक्ष्याम जीवितुम्।।2.56.7।। पश्य द्रोणप्रमाणानि लम्बमानानि लक्ष्मण। मधूनि मधुकारीभि स्सम्भृतानि नगे नगे।।2.56.8।। एष क्रोशति नत्यूहस्तं शिखी प्रतिकूजति। रमणीये वनोद्देशे पुष्पसंस्त...