Sarvesham Svastir Bhavatu - Shanti mantra from Brihadaranyaka Upanishad

 

ഓം ഓം ഓം

സർവേഷാം സ്വസ്തിർ ഭവതു
സർവേഷാം ശാന്തിർ ഭവതു  ।
സർവേഷാം പൂർണം ഭവതു
സർവേഷാം മംഗളം ഭവതു ॥

സർവേ ഭവംതു സുഖിനഃ 
സർവേ സംതു നിരാമയാഃ ।
സർവേ ഭദ്രാണി പശ്യംതു
മാ കശ്ചിദ്ദുഃഖ ഭാഗ്ഭവേത് ॥

ഓം ശാംതിഃ ശാംതിഃ ശാംതിഃ

ॐ सर्वेषां स्वस्तिर्भवतु ।
सर्वेषां शान्तिर्भवतु ।
सर्वेषां पूर्णंभवतु ।
सर्वेषां मङ्गलंभवतु ।

ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ सर्वे भवन्तु सुखिनः।
सर्वे सन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु।
मा कश्चित् दुःख भाग्भवेत्॥

ॐ शान्तिः शान्तिः शान्तिः ॥


Om Sarveshaam Svastir-Bhavatu |
Sarveshaam Shaantir-Bhavatu |
Sarveshaam Puurnnam-Bhavatu |
Sarveshaam Manggalam-Bhavatu |

Om Shaantih Shaantih Shaantih ||

Om, Sarve bhavantu sukhinaḥ
Sarve santu nirāmayāḥ
Sarve bhadrāṇi paśyantu
Mā kashchit duḥkha bhāgbhavet

Oṁ Shāntiḥ, Shāntiḥ, Shāntiḥ


Comments

Popular posts from this blog

Sri Rama Bhujanga Prayatha Stotram

Sri Rama Raksha Stotram

Shani Stuti - Namah Krishnaya Neelaya