Posts

Showing posts from July, 2021

Dakshinamurthy Stotram Lyrics by Aadi Shankaracharya.

Image
  dakṣiṇāmūrtistotraṃ athavā dakṣiṇāmūrtyaṣṭakam oṃ yo brahmāṇaṃ vidadhāti pūrvam yo vai vedāṃśca prahiṇoti tasmai . taṃ ha devamātmabuddhiprakāśaṃ mumukṣurvai śaraṇamahaṃ prapadye .. oṃ śāntiḥ śāntiḥ śāntiḥ . dhyānaślokāḥ - maunavyākhyāprakaṭitaparabrahmatattvaṃ yuvānaṃ varṣiṣṭhānte vasadṛṣigaṇairāvṛtaṃ brahmaniṣṭhaiḥ . ācāryendraṃ karakalitacinmudramānandarūpaṃ svātmārāmaṃ muditavadanaṃ dakṣiṇāmūrtimīḍe .. 1.. vaṭaviṭapisamīpe bhūmibhāge niṣaṇṇaṃ sakalamunijanānāṃ jñānadātāramārāt . tribhuvanagurumīśaṃ dakṣiṇāmūrtidevaṃ jananamaraṇaduḥkhacchedadakṣaṃ namāmi .. 2.. citraṃ vaṭatarormūle vṛddhāḥ śiṣyā gururyuvā . guro'stu maunaṃ vyākhyānaṃ śiṣyāstu chinna saṃśayāḥ .. 3.. nidhaye sarvavidyānāṃ bhiṣaje bhavarogiṇām . gurave sarvalokānāṃ dakṣiṇāmūrtaye namaḥ .. 4.. oṃ namaḥ praṇavārthāya śuddhajñānaikamūrtaye . nirmalāya praśāntāya dakṣiṇāmūrtaye namaḥ .. 5.. atha stotram .  oṃ viśvaṃ darpaṇadṛśyamānanagarītulyaṃ nijāntargataṃ paśyannātmani māyayā bahirivodbhūtaṃ yathā nidrayā . ...

Valmiki Ramayana, Ayodhyakanda, Sarga 54. The hermitage of Bharadwaja Maharshi.

  [Rama, Sita and Lakshmana depart for Dandaka forest -- reach the hermitage of sage Bharadwaja -- seek advice for a dwelling -- place -- Bharadwaja suggests Chitrakuta at the confluence of rivers Ganga and Yamuna -- they set out after a night's stay.] ते तु तस्मिन्महावृक्षे उषित्वा रजनीं शिवाम्। विमलेऽभ्युदिते सूर्ये तस्माद्देशात्प्रतस्थिरे।।2.54.1।। यत्र भागीरथीं गङ्गां यमुनाभिप्रवर्तते। जग्मुस्तं देशमुद्दिश्य विगाह्य सुमहद्वनम्।।2.54.2।। ते भूमिभागान्विविधान् देशांश्चापि मनोरमान्। अदृष्टपूर्वान् पश्यन्तस्तत्र तत्र यशश्विनः।।2.54.3।। यथा क्षेमेण गच्छन् स पश्यंश्च विविधान् द्रुमान्। निवृत्तमात्रे दिवसे रामः सौमित्रिमब्रवीत्।।2.54.4।। प्रयागमभितः पश्य सौमित्रे धूममुन्नतम्। अग्नेर्भगवतः केतुं मन्ये सन्निहितो मुनिः।।2.54.5।। नूनं प्राप्ताः स्म सम्भेदं गङ्गायमुनयोर्वयम्। तथा हि श्रूयते शब्दो वारिणो वारिघट्टितः।।2.54.6।। दारूणि परिभिन्नानि वनजैरुपजीविभिः। भरद्वाजाश्रमे चैते दृश्यन्ते विविधा द्रुमाः।।2.54.7।। धन्विनौ तौ सुखं गत्वा लम्बमाने दिवाकरे। गङ्गायमुनयोस्सन्धौ प्रापतुर्निलयं मुने...