Surya Navagraha Mantra

 

Navagraha Mantra Japaa kusuma Sankaasam – Kaasyapeyam Mahaath’ yuthim Thamo’urim sarva Paapa ganam – Pranathosmi Dhiwaakaram Dhadhi sanka Thushaaraabham – Ksheero Dhaarnava Sambhavam Namaami sasinam Somam – Sambhor makuta Bhooshanam Dharanee garbha Sambhootham – Vidhyuth kaanthi Samaprabham Kumaaram Sakthi Hasthancha – Mangalam Pranamaam Yaham Piryangu kali Kaasyaamam – Roope’naa Prathimam Budham Sowmyam sowmya Gunopetham – Tham Bhudham Pranamaam Yaham Dhe’vaanaancha Risheenaancha – Gurum Kaanchan sannibham Bhudhdhi bhootham Thrilokesam – Thannamaami Bhruhaspathim  Hima kundha M’runaalaabam – Dhaithyaanam Paramam Gurum Sarva saasthra Pravruththaaram – Bhaargavam Pranamaam Yaham Neelaanchana Samaabaasam – Raviputhram Yamaagrajam Chaayaa Maarthaanda Sambhootham – Thannamaami Sanaicharam Ardha kaayam mahaaveeyram – Chandhraadhithya vimardhanam  Simhikaagarba Sambhootham – Tham Raahum Pranamaam Yaham Palaasa pushpa sankaasam – Thaarakagraha masthakam Rowdhram rowdhraathmakam go’ram – Tham Kethum Pranamaam Yaham. Iti Vyaasa-mukhod-giitam yah: path’et-susamaahitah: Divaa vaa yadi vaa raatrau vighna-shantir-bhavish’yati    Nara-naarii-nrupaan’aayn cha bhaved-duh:svapna-naashanam Aishvaryamatulam tesh’aam aarogyam push’t’i-vardanam  Graha-nakshatrajaa piid’aah:  taskaraagni-samudbhavaah: Taah: sarvaah: prashamam yaanti Vyaaso bruute na sanshayah: Iti Shri Vyaasa-virachitam Navagraha-stotram sampurnam II श्री नवग्रह स्तोत्र II    जपाकुसुम संकाशं काश्यपेयं महदद्युतिम् I  तमोरिंसर्वपापघ्नं प्रणतोSस्मि दिवाकरम् II १ II दधिशंखतुषाराभं क्षीरोदार्णव संभवम् I  नमामि शशिनं सोमं शंभोर्मुकुट भूषणम् II २ II  धरणीगर्भ संभूतं विद्युत्कांति समप्रभम् I  कुमारं शक्तिहस्तं तं मंगलं प्रणाम्यहम् II ३ II  प्रियंगुकलिकाश्यामं रुपेणाप्रतिमं बुधम् I  सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् II ४ II  देवानांच ऋषीनांच गुरुं कांचन सन्निभम् I  बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् II ५ II  हिमकुंद मृणालाभं दैत्यानां परमं गुरुम् I  सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहम् II ६ II नीलांजन समाभासं रविपुत्रं यमाग्रजम् I  छायामार्तंड संभूतं तं नमामि शनैश्चरम् II ७ II   अर्धकायं महावीर्यं चंद्रादित्य विमर्दनम् I  सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम् II ८ II   पलाशपुष्पसंकाशं तारकाग्रह मस्तकम् I  रौद्रंरौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् II ९ II इति श्रीव्यासमुखोग्दीतम् यः पठेत् सुसमाहितः I  दिवा वा यदि वा रात्रौ विघ्न शांतिर्भविष्यति II १० II  नरनारी नृपाणांच भवेत् दुःस्वप्ननाशनम् I  ऐश्वर्यमतुलं तेषां आरोग्यं पुष्टिवर्धनम् II ११ II  ग्रहनक्षत्रजाः पीडास्तस्कराग्निसमुभ्दवाः I  ता सर्वाःप्रशमं यान्ति व्यासोब्रुते न संशयः II १२ II II इति श्रीव्यास विरचितम् आदित्यादी नवग्रह स्तोत्रं संपूर्णं II 


Lyrics in other languages will be updated soon

Comments

Popular posts from this blog

Sri Rama Bhujanga Prayatha Stotram

Sri Rama Raksha Stotram

Shani Stuti - Namah Krishnaya Neelaya