Surya Navagraha Mantra
Navagraha Mantra Japaa kusuma Sankaasam – Kaasyapeyam Mahaath’ yuthim Thamo’urim sarva Paapa ganam – Pranathosmi Dhiwaakaram Dhadhi sanka Thushaaraabham – Ksheero Dhaarnava Sambhavam Namaami sasinam Somam – Sambhor makuta Bhooshanam Dharanee garbha Sambhootham – Vidhyuth kaanthi Samaprabham Kumaaram Sakthi Hasthancha – Mangalam Pranamaam Yaham Piryangu kali Kaasyaamam – Roope’naa Prathimam Budham Sowmyam sowmya Gunopetham – Tham Bhudham Pranamaam Yaham Dhe’vaanaancha Risheenaancha – Gurum Kaanchan sannibham Bhudhdhi bhootham Thrilokesam – Thannamaami Bhruhaspathim Hima kundha M’runaalaabam – Dhaithyaanam Paramam Gurum Sarva saasthra Pravruththaaram – Bhaargavam Pranamaam Yaham Neelaanchana Samaabaasam – Raviputhram Yamaagrajam Chaayaa Maarthaanda Sambhootham – Thannamaami Sanaicharam Ardha kaayam mahaaveeyram – Chandhraadhithya vimardhanam Simhikaagarba Sambhootham – Tham Raahum Pranamaam Yaham Palaasa pushpa sankaasam – Thaarakagraha masthakam Rowdhram rowdhraathmakam go’ram – Tham Kethum Pranamaam Yaham. Iti Vyaasa-mukhod-giitam yah: path’et-susamaahitah: Divaa vaa yadi vaa raatrau vighna-shantir-bhavish’yati Nara-naarii-nrupaan’aayn cha bhaved-duh:svapna-naashanam Aishvaryamatulam tesh’aam aarogyam push’t’i-vardanam Graha-nakshatrajaa piid’aah: taskaraagni-samudbhavaah: Taah: sarvaah: prashamam yaanti Vyaaso bruute na sanshayah: Iti Shri Vyaasa-virachitam Navagraha-stotram sampurnam II श्री नवग्रह स्तोत्र II जपाकुसुम संकाशं काश्यपेयं महदद्युतिम् I तमोरिंसर्वपापघ्नं प्रणतोSस्मि दिवाकरम् II १ II दधिशंखतुषाराभं क्षीरोदार्णव संभवम् I नमामि शशिनं सोमं शंभोर्मुकुट भूषणम् II २ II धरणीगर्भ संभूतं विद्युत्कांति समप्रभम् I कुमारं शक्तिहस्तं तं मंगलं प्रणाम्यहम् II ३ II प्रियंगुकलिकाश्यामं रुपेणाप्रतिमं बुधम् I सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् II ४ II देवानांच ऋषीनांच गुरुं कांचन सन्निभम् I बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् II ५ II हिमकुंद मृणालाभं दैत्यानां परमं गुरुम् I सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहम् II ६ II नीलांजन समाभासं रविपुत्रं यमाग्रजम् I छायामार्तंड संभूतं तं नमामि शनैश्चरम् II ७ II अर्धकायं महावीर्यं चंद्रादित्य विमर्दनम् I सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम् II ८ II पलाशपुष्पसंकाशं तारकाग्रह मस्तकम् I रौद्रंरौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् II ९ II इति श्रीव्यासमुखोग्दीतम् यः पठेत् सुसमाहितः I दिवा वा यदि वा रात्रौ विघ्न शांतिर्भविष्यति II १० II नरनारी नृपाणांच भवेत् दुःस्वप्ननाशनम् I ऐश्वर्यमतुलं तेषां आरोग्यं पुष्टिवर्धनम् II ११ II ग्रहनक्षत्रजाः पीडास्तस्कराग्निसमुभ्दवाः I ता सर्वाःप्रशमं यान्ति व्यासोब्रुते न संशयः II १२ II II इति श्रीव्यास विरचितम् आदित्यादी नवग्रह स्तोत्रं संपूर्णं II
Comments
Post a Comment