Sri Rama Bhujanga Prayatha Stotram
Sri Rama Bhujanga Prayata Stotram in English: ॥ śrī rāma bhujaṅgaprayāta stōtram ॥ viśuddhaṁ paraṁ saccidānandarūpaṁ guṇādhāramādhārahīnaṁ varēṇyam | mahāntaṁ vibhāntaṁ guhāntaṁ guṇāntaṁ sukhāntaṁ svayaṁ dhāma rāmaṁ pravadyē || 1 || śivaṁ nityamēkaṁ vibhuṁ tārakākhyaṁ sukhākāramākāraśūnyaṁ sumānyam | mahēśaṁ kalēśaṁ surēśaṁ parēśaṁ narēśaṁ nirīśaṁ mahīśaṁ prapadyē || 2 || yadāvarṇayatkarṇamūlē:’ntakālē śivō rāma rāmēti rāmēti kāśyām | tadēkaṁ paraṁ tārakabrahmarūpaṁ bhajē:’haṁ bhajē:’haṁ bhajē:’haṁ bhajē:’ham || 3 || mahāratnapīṭhē śubhē kalpamūlē sukhāsīnamādityakōṭiprakāśam | sadā jānakīlakṣmaṇōpētamēkaṁ sadā rāmacandraṁ bhajē:’haṁ bhajē:’ham || 4 || kvaṇadratnamañjīrapādāravindaṁ lasanmēkhalācārupītāmbarāḍhyam | mahāratnahārōllasatkaustubhāṅgaṁ nadaccañcarīmañjarīlōlamālam || 5 || lasaccandrikāsmēraśōṇādharābhaṁ samudyatpataṅgēndukōṭiprakāśam | namadbrahmarudrādikōṭīraratna sphuratkāntinīrājanārādhitāṅghrim || 6 || puraḥ prāñjalīnāñjanēyādibhaktān svacinmudrayā bhadrayā bōdhayantam...
Comments
Post a Comment