ramayanam balakandam sargam1
. vālmīki rāmāyaṇa - bālakāṇḍa ..
sarga - 1
tapaḥsvādhyāyanirataṃ tapasvī vāgvidāṃ varam .
nāradaṃ paripapraccha vālmīkirmunipuṅgavam .. 1..
ko nvasminsāmprataṃ loke guṇavānkaśca vīryavān .
dharmajñaśca kṛtajñaśca satyavākyo dṛḍhavrataḥ .. 2..
cāritreṇa ca ko yuktaḥ sarvabhūteṣu ko hitaḥ .
vidvānkaḥ kaḥ samarthaśca kaścaikapriyadarśanaḥ .. 3..
ātmavānko jitakrodho matimānko.anasūyakaḥ .
kasya bibhyati devāśca jātaroṣasya saṃyuge .. 4..
etadicchāmyahaṃ śrotuṃ paraṃ kautūhalaṃ hi me .
maharṣe tvaṃ samartho.asi jñātumevaṃvidhaṃ naram .. 5..
śrutvā caitattrilokajño vālmīkernārado vacaḥ .
śrūyatāmiti cāmantrya prahṛṣṭo vākyamabravīt .. 6..
bahavo durlabhāścaiva ye tvayā kīrtitā guṇāḥ .
mune vakṣyāmyahaṃ buddhvā tairyuktaḥ śrūyatāṃ naraḥ .. 7..
ikṣvākuvaṃśaprabhavo rāmo nāma janaiḥ śrutaḥ .
niyatātmā mahāvīryo dyutimāndhṛtimānvaśī .. 8..
buddhimānnītimānvāgmī śrīmāñśatrunibarhaṇaḥ .
vipulāṃso mahābāhuḥ kambugrīvo mahāhanuḥ .. 9..
mahorasko maheṣvāso gūḍhajatrurarindamaḥ .
ājānubāhuḥ suśirāḥ sulalāṭaḥ suvikramaḥ .. 10..
samaḥ samavibhaktāṅgaḥ snigdhavarṇaḥ pratāpavān .
pīnavakṣā viśālākṣo lakṣmīvāñśubhalakṣaṇaḥ .. 11..
dharmajñaḥ satyasandhaśca prajānāṃ ca hite rataḥ .
yaśasvī jñānasampannaḥ śucirvaśyaḥ samādhimān .. 12..
rakṣitā jīvalokasya dharmasya parirakṣitā .
vedavedāṅgatattvajño dhanurvede ca niṣṭhitaḥ .. 13..
sarvaśāstrārthatattvajño smṛtimānpratibhānavān .
sarvalokapriyaḥ sādhuradīnātmā vicakṣaṇaḥ .. 14..
sarvadābhigataḥ sadbhiḥ samudra iva sindhubhiḥ .
āryaḥ sarvasamaścaiva sadaikapriyadarśanaḥ .. 15..
sa ca sarvaguṇopetaḥ kausalyānandavardhanaḥ .
samudra iva gāmbhīrye dhairyeṇa himavāniva .. 16..
viṣṇunā sadṛśo vīrye somavatpriyadarśanaḥ .
kālāgnisadṛśaḥ krodhe kṣamayā pṛthivīsamaḥ .. 17..
dhanadena samastyāge satye dharma ivāparaḥ .
tamevaṅguṇasampannaṃ rāmaṃ satyaparākramam .. 18..
jyeṣṭhaṃ śreṣṭhaguṇairyuktaṃ priyaṃ daśarathaḥ sutam .
yauvarājyena saṃyoktumaicchatprītyā mahīpatiḥ .. 19..
tasyābhiṣekasambhārāndṛṣṭvā bhāryātha kaikayī .
pūrvaṃ dattavarā devī varamenamayācata .
vivāsanaṃ ca rāmasya bharatasyābhiṣecanam .. 20..
sa satyavacanādrājā dharmapāśena saṃyataḥ .
vivāsayāmāsa sutaṃ rāmaṃ daśarathaḥ priyam .. 21..
sa jagāma vanaṃ vīraḥ pratijñāmanupālayan .
piturvacananirdeśātkaikeyyāḥ priyakāraṇāt .. 22..
taṃ vrajantaṃ priyo bhrātā lakṣmaṇo.anujagāma ha .
snehādvinayasampannaḥ sumitrānandavardhanaḥ .. 23..
sarvalakṣaṇasampannā nārīṇāmuttamā vadhūḥ .
sītāpyanugatā rāmaṃ śaśinaṃ rohiṇī yathā .. 24..
paurairanugato dūraṃ pitrā daśarathena ca .
śṛṅgaverapure sūtaṃ gaṅgākūle vyasarjayat .. 25..
te vanena vanaṃ gatvā nadīstīrtvā bahūdakāḥ .
citrakūṭamanuprāpya bharadvājasya śāsanāt .. 26..
ramyamāvasathaṃ kṛtvā ramamāṇā vane trayaḥ .
devagandharvasaṅkāśāstatra te nyavasansukham .. 27..
citrakūṭaṃ gate rāme putraśokāturastadā .
rājā daśarathaḥ svargaṃ jagāma vilapansutam .. 28..
mṛte tu tasminbharato vasiṣṭhapramukhairdvijaiḥ .
niyujyamāno rājyāya naicchadrājyaṃ mahābalaḥ .
sa jagāma vanaṃ vīro rāmapādaprasādakaḥ .. 29..
pāduke cāsya rājyāya nyāsaṃ dattvā punaḥ punaḥ .
nivartayāmāsa tato bharataṃ bharatāgrajaḥ .. 30..
sa kāmamanavāpyaiva rāmapādāvupaspṛśan .
nandigrāme.akarodrājyaṃ rāmāgamanakāṅkṣayā .. 31..
rāmastu punarālakṣya nāgarasya janasya ca .
tatrāgamanamekāgre daṇḍakānpraviveśa ha .. 32..
virādhaṃ rākṣasaṃ hatvā śarabhaṅgaṃ dadarśa ha .
sutīkṣṇaṃ cāpyagastyaṃ ca agastya bhrātaraṃ tathā .. 33..
agastyavacanāccaiva jagrāhaindraṃ śarāsanam .
khaḍgaṃ ca paramaprītastūṇī cākṣayasāyakau .. 34..
vasatastasya rāmasya vane vanacaraiḥ saha .
ṛṣayo.abhyāgamansarve vadhāyāsurarakṣasām .. 35..
tena tatraiva vasatā janasthānanivāsinī .
virūpitā śūrpaṇakhā rākṣasī kāmarūpiṇī .. 36..
tataḥ śūrpaṇakhāvākyādudyuktānsarvarākṣasān .
kharaṃ triśirasaṃ caiva dūṣaṇaṃ caiva rākṣasaṃ .. 37..
nijaghāna raṇe rāmasteṣāṃ caiva padānugān .
rakṣasāṃ nihatānyāsansahasrāṇi caturdaśa .. 38..
tato jñātivadhaṃ śrutvā rāvaṇaḥ krodhamūrchitaḥ .
sahāyaṃ varayāmāsa mārīcaṃ nāma rākṣasaṃ .. 39..
vāryamāṇaḥ subahuśo mārīcena sa rāvaṇaḥ .
na virodho balavatā kṣamo rāvaṇa tena te .. 40..
anādṛtya tu tadvākyaṃ rāvaṇaḥ kālacoditaḥ .
jagāma sahamarīcastasyāśramapadaṃ tadā .. 41..
tena māyāvinā dūramapavāhya nṛpātmajau .
jahāra bhāryāṃ rāmasya gṛdhraṃ hatvā jaṭāyuṣam .. 42..
gṛdhraṃ ca nihataṃ dṛṣṭvā hṛtāṃ śrutvā ca maithilīm .
rāghavaḥ śokasantapto vilalāpākulendriyaḥ .. 43..
tatastenaiva śokena gṛdhraṃ dagdhvā jaṭāyuṣam .
mārgamāṇo vane sītāṃ rākṣasaṃ sandadarśa ha .. 44..
kabandhaṃ nāma rūpeṇa vikṛtaṃ ghoradarśanam .
taṃ nihatya mahābāhurdadāha svargataśca saḥ .. 45..
sa cāsya kathayāmāsa śabarīṃ dharmacāriṇīm .
śramaṇīṃ dharmanipuṇāmabhigaccheti rāghava .
so.abhyagacchanmahātejāḥ śabarīṃ śatrusūdanaḥ .. 46..
śabaryā pūjitaḥ samyagrāmo daśarathātmajaḥ .
pampātīre hanumatā saṅgato vānareṇa ha .. 47..
hanumadvacanāccaiva sugrīveṇa samāgataḥ .
sugrīvāya ca tatsarvaṃ śaṃsadrāmo mahābalaḥ .. 48..
tato vānararājena vairānukathanaṃ prati .
rāmāyāveditaṃ sarvaṃ praṇayādduḥkhitena ca .
vālinaśca balaṃ tatra kathayāmāsa vānaraḥ .. 49..
pratijñātaṃ ca rāmeṇa tadā vālivadhaṃ prati .
sugrīvaḥ śaṅkitaścāsīnnityaṃ vīryeṇa rāghave .. 50..
rāghavaḥ pratyayārthaṃ tu dundubheḥ kāyamuttamam .
pādāṅguṣṭhena cikṣepa sampūrṇaṃ daśayojanam .. 51..
bibheda ca punaḥ sālānsaptaikena maheṣuṇā .
giriṃ rasātalaṃ caiva janayanpratyayaṃ tadā .. 52..
tataḥ prītamanāstena viśvastaḥ sa mahākapiḥ .
kiṣkindhāṃ rāmasahito jagāma ca guhāṃ tadā .. 53..
tato.agarjaddharivaraḥ sugrīvo hemapiṅgalaḥ .
tena nādena mahatā nirjagāma harīśvaraḥ .. 54..
tataḥ sugrīvavacanāddhatvā vālinamāhave .
sugrīvameva tadrājye rāghavaḥ pratyapādayat .. 55..
sa ca sarvānsamānīya vānarānvānararṣabhaḥ .
diśaḥ prasthāpayāmāsa didṛkṣurjanakātmajām .. 56..
tato gṛdhrasya vacanātsampāterhanumānbalī .
śatayojanavistīrṇaṃ pupluve lavaṇārṇavam .. 57..
tatra laṅkāṃ samāsādya purīṃ rāvaṇapālitām .
dadarśa sītāṃ dhyāyantīmaśokavanikāṃ gatām .. 58..
nivedayitvābhijñānaṃ pravṛttiṃ ca nivedya ca .
samāśvāsya ca vaidehīṃ mardayāmāsa toraṇam .. 59..
pañca senāgragānhatvā sapta mantrisutānapi .
śūramakṣaṃ ca niṣpiṣya grahaṇaṃ samupāgamat .. 60..
astreṇonmuhamātmānaṃ jñātvā paitāmahādvarāt .
marṣayanrākṣasānvīro yantriṇastānyadṛcchayā .. 61..
tato dagdhvā purīṃ laṅkāmṛte sītāṃ ca maithilīm .
rāmāya priyamākhyātuṃ punarāyānmahākapiḥ .. 62..
so.abhigamya mahātmānaṃ kṛtvā rāmaṃ pradakṣiṇam .
nyavedayadameyātmā dṛṣṭā sīteti tattvataḥ .. 63..
tataḥ sugrīvasahito gatvā tīraṃ mahodadheḥ .
samudraṃ kṣobhayāmāsa śarairādityasaṃnibhaiḥ .. 64..
darśayāmāsa cātmānaṃ samudraḥ saritāṃ patiḥ .
samudravacanāccaiva nalaṃ setumakārayat .. 65..
tena gatvā purīṃ laṅkāṃ hatvā rāvaṇamāhave .
abhyaṣiñcatsa laṅkāyāṃ rākṣasendraṃ vibhīṣaṇam .. 66..
karmaṇā tena mahatā trailokyaṃ sacarācaram .
sadevarṣigaṇaṃ tuṣṭaṃ rāghavasya mahātmanaḥ .. 67..
tathā paramasantuṣṭaiḥ pūjitaḥ sarvadaivataiḥ .
kṛtakṛtyastadā rāmo vijvaraḥ pramumoda ha .. 68..
devatābhyo varānprāpya samutthāpya ca vānarān .
puṣpakaṃ tatsamāruhya nandigrāmaṃ yayau tadā .. 69..
nandigrāme jaṭāṃ hitvā bhrātṛbhiḥ sahito.anaghaḥ .
rāmaḥ sītāmanuprāpya rājyaṃ punaravāptavān .. 70..
prahṛṣṭamudito lokastuṣṭaḥ puṣṭaḥ sudhārmikaḥ .
nirāyamo arogaśca durbhikṣabhayavarjitaḥ .. 71..
na putramaraṇaṃ ke ciddrakṣyanti puruṣāḥ kva cit .
nāryaścāvidhavā nityaṃ bhaviṣyanti pativratāḥ .. 72..
na vātajaṃ bhayaṃ kiṃ cinnāpsu majjanti jantavaḥ .
na cāgrijaṃ bhayaṃ kiṃ cidyathā kṛtayuge tathā .. 73..
aśvamedhaśatairiṣṭvā tathā bahusuvarṇakaiḥ .
gavāṃ koṭyayutaṃ dattvā vidvadbhyo vidhipūrvakam .. 74..
rājavaṃśāñśataguṇānsthāpayiṣyati rāghavaḥ .
cāturvarṇyaṃ ca loke.asminsve sve dharme niyokṣyati .. 75..
daśavarṣasahasrāṇi daśavarṣaśatāni ca .
rāmo rājyamupāsitvā brahmalokaṃ gamiṣyati .. 76..
idaṃ pavitraṃ pāpaghnaṃ puṇyaṃ vedaiśca saṃmitam .
yaḥ paṭhedrāmacaritaṃ sarvapāpaiḥ pramucyate .. 77..
etadākhyānamāyuṣyaṃ paṭhanrāmāyaṇaṃ naraḥ .
saputrapautraḥ sagaṇaḥ pretya svarge mahīyate .. 78..
paṭhandvijo vāgṛṣabhatvamīyāt
syātkṣatriyo bhūmipatitvamīyāt .
vaṇigjanaḥ paṇyaphalatvamīyāj
janaśca śūdro.api mahattvamīyāt .. 79..
|| वाल्मीकि रामायण - बालकाण्ड ||
|| सर्ग ||
१
तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम् |
नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् || १||
को न्वस्मिन्साम्प्रतं लोके गुणवान्कश्च वीर्यवान् |
धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः || २||
चारित्रेण च को युक्तः सर्वभूतेषु को हितः |
विद्वान्कः कः समर्थश्च कश्चैकप्रियदर्शनः || ३||
आत्मवान्को जितक्रोधो मतिमान्कोऽनसूयकः |
कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे || ४||
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे |
महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम् || ५||
श्रुत्वा चैतत्त्रिलोकज्ञो वाल्मीकेर्नारदो वचः |
श्रूयतामिति चामन्त्र्य प्रहृष्टो वाक्यमब्रवीत् || ६||
बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः |
मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तः श्रूयतां नरः || ७||
इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः |
नियतात्मा महावीर्यो द्युतिमान्धृतिमान्वशी || ८||
बुद्धिमान्नीतिमान्वाग्मी श्रीमाञ्शत्रुनिबर्हणः |
विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः || ९||
महोरस्को महेष्वासो गूढजत्रुररिन्दमः |
आजानुबाहुः सुशिराः सुललाटः सुविक्रमः || १०||
समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान् |
पीनवक्षा विशालाक्षो लक्ष्मीवाञ्शुभलक्षणः || ११||
धर्मज्ञः सत्यसन्धश्च प्रजानां च हिते रतः |
यशस्वी ज्ञानसम्पन्नः शुचिर्वश्यः समाधिमान् || १२||
रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता |
वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः || १३||
सर्वशास्त्रार्थतत्त्वज्ञो स्मृतिमान्प्रतिभानवान् |
सर्वलोकप्रियः साधुरदीनात्मा विचक्षणः || १४||
सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः |
आर्यः सर्वसमश्चैव सदैकप्रियदर्शनः || १५||
स च सर्वगुणोपेतः कौसल्यानन्दवर्धनः |
समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव || १६||
विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः |
कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः || १७||
धनदेन समस्त्यागे सत्ये धर्म इवापरः |
तमेवङ्गुणसम्पन्नं रामं सत्यपराक्रमम् || १८||
ज्येष्ठं श्रेष्ठगुणैर्युक्तं प्रियं दशरथः सुतम् |
यौवराज्येन संयोक्तुमैच्छत्प्रीत्या महीपतिः || १९||
तस्याभिषेकसम्भारान्दृष्ट्वा भार्याथ कैकयी |
पूर्वं दत्तवरा देवी वरमेनमयाचत |
विवासनं च रामस्य भरतस्याभिषेचनम् || २०||
स सत्यवचनाद्राजा धर्मपाशेन संयतः |
विवासयामास सुतं रामं दशरथः प्रियम् || २१||
स जगाम वनं वीरः प्रतिज्ञामनुपालयन् |
पितुर्वचननिर्देशात्कैकेय्याः प्रियकारणात् || २२||
तं व्रजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह |
स्नेहाद्विनयसम्पन्नः सुमित्रानन्दवर्धनः || २३||
सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधूः |
सीताप्यनुगता रामं शशिनं रोहिणी यथा || २४||
पौरैरनुगतो दूरं पित्रा दशरथेन च |
शृङ्गवेरपुरे सूतं गङ्गाकूले व्यसर्जयत् || २५||
ते वनेन वनं गत्वा नदीस्तीर्त्वा बहूदकाः |
चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात् || २६||
रम्यमावसथं कृत्वा रममाणा वने त्रयः |
देवगन्धर्वसङ्काशास्तत्र ते न्यवसन्सुखम् || २७||
चित्रकूटं गते रामे पुत्रशोकातुरस्तदा |
राजा दशरथः स्वर्गं जगाम विलपन्सुतम् || २८||
मृते तु तस्मिन्भरतो वसिष्ठप्रमुखैर्द्विजैः |
नियुज्यमानो राज्याय नैच्छद्राज्यं महाबलः |
स जगाम वनं वीरो रामपादप्रसादकः || २९||
पादुके चास्य राज्याय न्यासं दत्त्वा पुनः पुनः |
निवर्तयामास ततो भरतं भरताग्रजः || ३०||
स काममनवाप्यैव रामपादावुपस्पृशन् |
नन्दिग्रामेऽकरोद्राज्यं रामागमनकाङ्क्षया || ३१||
रामस्तु पुनरालक्ष्य नागरस्य जनस्य च |
तत्रागमनमेकाग्रे दण्डकान्प्रविवेश ह || ३२||
विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह |
सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्य भ्रातरं तथा || ३३||
अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम् |
खड्गं च परमप्रीतस्तूणी चाक्षयसायकौ || ३४||
वसतस्तस्य रामस्य वने वनचरैः सह |
ऋषयोऽभ्यागमन्सर्वे वधायासुररक्षसाम् || ३५||
तेन तत्रैव वसता जनस्थाननिवासिनी |
विरूपिता शूर्पणखा राक्षसी कामरूपिणी || ३६||
ततः शूर्पणखावाक्यादुद्युक्तान्सर्वराक्षसान् |
खरं त्रिशिरसं चैव दूषणं चैव राक्षसं || ३७||
निजघान रणे रामस्तेषां चैव पदानुगान् |
रक्षसां निहतान्यासन्सहस्राणि चतुर्दश || ३८||
ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्छितः |
सहायं वरयामास मारीचं नाम राक्षसं || ३९||
वार्यमाणः सुबहुशो मारीचेन स रावणः |
न विरोधो बलवता क्षमो रावण तेन ते || ४०||
अनादृत्य तु तद्वाक्यं रावणः कालचोदितः |
जगाम सहमरीचस्तस्याश्रमपदं तदा || ४१||
तेन मायाविना दूरमपवाह्य नृपात्मजौ |
जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम् || ४२||
गृध्रं च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम् |
राघवः शोकसन्तप्तो विललापाकुलेन्द्रियः || ४३||
ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम् |
मार्गमाणो वने सीतां राक्षसं सन्ददर्श ह || ४४||
कबन्धं नाम रूपेण विकृतं घोरदर्शनम् |
तं निहत्य महाबाहुर्ददाह स्वर्गतश्च सः || ४५||
स चास्य कथयामास शबरीं धर्मचारिणीम् |
श्रमणीं धर्मनिपुणामभिगच्छेति राघव |
सोऽभ्यगच्छन्महातेजाः शबरीं शत्रुसूदनः || ४६||
शबर्या पूजितः सम्यग्रामो दशरथात्मजः |
पम्पातीरे हनुमता सङ्गतो वानरेण ह || ४७||
हनुमद्वचनाच्चैव सुग्रीवेण समागतः |
सुग्रीवाय च तत्सर्वं शंसद्रामो महाबलः || ४८||
ततो वानरराजेन वैरानुकथनं प्रति |
रामायावेदितं सर्वं प्रणयाद्दुःखितेन च |
वालिनश्च बलं तत्र कथयामास वानरः || ४९||
प्रतिज्ञातं च रामेण तदा वालिवधं प्रति |
सुग्रीवः शङ्कितश्चासीन्नित्यं वीर्येण राघवे || ५०||
राघवः प्रत्ययार्थं तु दुन्दुभेः कायमुत्तमम् |
पादाङ्गुष्ठेन चिक्षेप सम्पूर्णं दशयोजनम् || ५१||
बिभेद च पुनः सालान्सप्तैकेन महेषुणा |
गिरिं रसातलं चैव जनयन्प्रत्ययं तदा || ५२||
ततः प्रीतमनास्तेन विश्वस्तः स महाकपिः |
किष्किन्धां रामसहितो जगाम च गुहां तदा || ५३||
ततोऽगर्जद्धरिवरः सुग्रीवो हेमपिङ्गलः |
तेन नादेन महता निर्जगाम हरीश्वरः || ५४||
ततः सुग्रीववचनाद्धत्वा वालिनमाहवे |
सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत् || ५५||
स च सर्वान्समानीय वानरान्वानरर्षभः |
दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजाम् || ५६||
ततो गृध्रस्य वचनात्सम्पातेर्हनुमान्बली |
शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम् || ५७||
तत्र लङ्कां समासाद्य पुरीं रावणपालिताम् |
ददर्श सीतां ध्यायन्तीमशोकवनिकां गताम् || ५८||
निवेदयित्वाभिज्ञानं प्रवृत्तिं च निवेद्य च |
समाश्वास्य च वैदेहीं मर्दयामास तोरणम् || ५९||
पञ्च सेनाग्रगान्हत्वा सप्त मन्त्रिसुतानपि |
शूरमक्षं च निष्पिष्य ग्रहणं समुपागमत् || ६०||
अस्त्रेणोन्मुहमात्मानं ज्ञात्वा पैतामहाद्वरात् |
मर्षयन्राक्षसान्वीरो यन्त्रिणस्तान्यदृच्छया || ६१||
ततो दग्ध्वा पुरीं लङ्कामृते सीतां च मैथिलीम् |
रामाय प्रियमाख्यातुं पुनरायान्महाकपिः || ६२||
सोऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम् |
न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वतः || ६३||
ततः सुग्रीवसहितो गत्वा तीरं महोदधेः |
समुद्रं क्षोभयामास शरैरादित्यसंनिभैः || ६४||
दर्शयामास चात्मानं समुद्रः सरितां पतिः |
समुद्रवचनाच्चैव नलं सेतुमकारयत् || ६५||
तेन गत्वा पुरीं लङ्कां हत्वा रावणमाहवे |
अभ्यषिञ्चत्स लङ्कायां राक्षसेन्द्रं विभीषणम् || ६६||
कर्मणा तेन महता त्रैलोक्यं सचराचरम् |
सदेवर्षिगणं तुष्टं राघवस्य महात्मनः || ६७||
तथा परमसन्तुष्टैः पूजितः सर्वदैवतैः |
कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह || ६८||
देवताभ्यो वरान्प्राप्य समुत्थाप्य च वानरान् |
पुष्पकं तत्समारुह्य नन्दिग्रामं ययौ तदा || ६९||
नन्दिग्रामे जटां हित्वा भ्रातृभिः सहितोऽनघः |
रामः सीतामनुप्राप्य राज्यं पुनरवाप्तवान् || ७०||
प्रहृष्टमुदितो लोकस्तुष्टः पुष्टः सुधार्मिकः |
निरायमो अरोगश्च दुर्भिक्षभयवर्जितः || ७१||
न पुत्रमरणं के चिद्द्रक्ष्यन्ति पुरुषाः क्व चित् |
नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रताः || ७२||
न वातजं भयं किं चिन्नाप्सु मज्जन्ति जन्तवः |
न चाग्रिजं भयं किं चिद्यथा कृतयुगे तथा || ७३||
अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकैः |
गवां कोट्ययुतं दत्त्वा विद्वद्भ्यो विधिपूर्वकम् || ७४||
राजवंशाञ्शतगुणान्स्थापयिष्यति राघवः |
चातुर्वर्ण्यं च लोकेऽस्मिन्स्वे स्वे धर्मे नियोक्ष्यति || ७५||
दशवर्षसहस्राणि दशवर्षशतानि च |
रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति || ७६||
इदं पवित्रं पापघ्नं पुण्यं वेदैश्च संमितम् |
यः पठेद्रामचरितं सर्वपापैः प्रमुच्यते || ७७||
एतदाख्यानमायुष्यं पठन्रामायणं नरः |
सपुत्रपौत्रः सगणः प्रेत्य स्वर्गे महीयते || ७८||
पठन्द्विजो वागृषभत्वमीयात्
स्यात्क्षत्रियो भूमिपतित्वमीयात् |
वणिग्जनः पण्यफलत्वमीयाज्
जनश्च शूद्रोऽपि महत्त्वमीयात् || ७९||
Comments
Post a Comment