ramayanam balakandam sargam1

. vālmīki rāmāyaṇa - bālakāṇḍa ..


sarga - 1


tapaḥsvādhyāyanirataṃ tapasvī vāgvidāṃ varam .

nāradaṃ paripapraccha vālmīkirmunipuṅgavam .. 1..


ko nvasminsāmprataṃ loke guṇavānkaśca vīryavān .

dharmajñaśca kṛtajñaśca satyavākyo dṛḍhavrataḥ .. 2..


cāritreṇa ca ko yuktaḥ sarvabhūteṣu ko hitaḥ .

vidvānkaḥ kaḥ samarthaśca kaścaikapriyadarśanaḥ .. 3..


ātmavānko jitakrodho matimānko.anasūyakaḥ .

kasya bibhyati devāśca jātaroṣasya saṃyuge .. 4..


etadicchāmyahaṃ śrotuṃ paraṃ kautūhalaṃ hi me .

maharṣe tvaṃ samartho.asi jñātumevaṃvidhaṃ naram .. 5..


śrutvā caitattrilokajño vālmīkernārado vacaḥ .

śrūyatāmiti cāmantrya prahṛṣṭo vākyamabravīt .. 6..


bahavo durlabhāścaiva ye tvayā kīrtitā guṇāḥ .

mune vakṣyāmyahaṃ buddhvā tairyuktaḥ śrūyatāṃ naraḥ .. 7..


ikṣvākuvaṃśaprabhavo rāmo nāma janaiḥ śrutaḥ .

niyatātmā mahāvīryo dyutimāndhṛtimānvaśī .. 8..


buddhimānnītimānvāgmī śrīmāñśatrunibarhaṇaḥ .

vipulāṃso mahābāhuḥ kambugrīvo mahāhanuḥ .. 9..


mahorasko maheṣvāso gūḍhajatrurarindamaḥ .

ājānubāhuḥ suśirāḥ sulalāṭaḥ suvikramaḥ .. 10..


samaḥ samavibhaktāṅgaḥ snigdhavarṇaḥ pratāpavān .

pīnavakṣā viśālākṣo lakṣmīvāñśubhalakṣaṇaḥ .. 11..


dharmajñaḥ satyasandhaśca prajānāṃ ca hite rataḥ .

yaśasvī jñānasampannaḥ śucirvaśyaḥ samādhimān .. 12..


rakṣitā jīvalokasya dharmasya parirakṣitā .

vedavedāṅgatattvajño dhanurvede ca niṣṭhitaḥ .. 13..


sarvaśāstrārthatattvajño smṛtimānpratibhānavān .

sarvalokapriyaḥ sādhuradīnātmā vicakṣaṇaḥ .. 14..


sarvadābhigataḥ sadbhiḥ samudra iva sindhubhiḥ .

āryaḥ sarvasamaścaiva sadaikapriyadarśanaḥ .. 15..


sa ca sarvaguṇopetaḥ kausalyānandavardhanaḥ .

samudra iva gāmbhīrye dhairyeṇa himavāniva .. 16..


viṣṇunā sadṛśo vīrye somavatpriyadarśanaḥ .

kālāgnisadṛśaḥ krodhe kṣamayā pṛthivīsamaḥ .. 17..


dhanadena samastyāge satye dharma ivāparaḥ .

tamevaṅguṇasampannaṃ rāmaṃ satyaparākramam .. 18..


jyeṣṭhaṃ śreṣṭhaguṇairyuktaṃ priyaṃ daśarathaḥ sutam .

yauvarājyena saṃyoktumaicchatprītyā mahīpatiḥ .. 19..


tasyābhiṣekasambhārāndṛṣṭvā bhāryātha kaikayī .

pūrvaṃ dattavarā devī varamenamayācata .

vivāsanaṃ ca rāmasya bharatasyābhiṣecanam .. 20..


sa satyavacanādrājā dharmapāśena saṃyataḥ .

vivāsayāmāsa sutaṃ rāmaṃ daśarathaḥ priyam .. 21..


sa jagāma vanaṃ vīraḥ pratijñāmanupālayan .

piturvacananirdeśātkaikeyyāḥ priyakāraṇāt .. 22..


taṃ vrajantaṃ priyo bhrātā lakṣmaṇo.anujagāma ha .

snehādvinayasampannaḥ sumitrānandavardhanaḥ .. 23..


sarvalakṣaṇasampannā nārīṇāmuttamā vadhūḥ .

sītāpyanugatā rāmaṃ śaśinaṃ rohiṇī yathā .. 24..


paurairanugato dūraṃ pitrā daśarathena ca .

śṛṅgaverapure sūtaṃ gaṅgākūle vyasarjayat .. 25..


te vanena vanaṃ gatvā nadīstīrtvā bahūdakāḥ .

citrakūṭamanuprāpya bharadvājasya śāsanāt .. 26..


ramyamāvasathaṃ kṛtvā ramamāṇā vane trayaḥ .

devagandharvasaṅkāśāstatra te nyavasansukham .. 27..


citrakūṭaṃ gate rāme putraśokāturastadā .

rājā daśarathaḥ svargaṃ jagāma vilapansutam .. 28..


mṛte tu tasminbharato vasiṣṭhapramukhairdvijaiḥ .

niyujyamāno rājyāya naicchadrājyaṃ mahābalaḥ .

sa jagāma vanaṃ vīro rāmapādaprasādakaḥ .. 29..


pāduke cāsya rājyāya nyāsaṃ dattvā punaḥ punaḥ .

nivartayāmāsa tato bharataṃ bharatāgrajaḥ .. 30..


sa kāmamanavāpyaiva rāmapādāvupaspṛśan .

nandigrāme.akarodrājyaṃ rāmāgamanakāṅkṣayā .. 31..


rāmastu punarālakṣya nāgarasya janasya ca .

tatrāgamanamekāgre daṇḍakānpraviveśa ha .. 32..


virādhaṃ rākṣasaṃ hatvā śarabhaṅgaṃ dadarśa ha .

sutīkṣṇaṃ cāpyagastyaṃ ca agastya bhrātaraṃ tathā .. 33..


agastyavacanāccaiva jagrāhaindraṃ śarāsanam .

khaḍgaṃ ca paramaprītastūṇī cākṣayasāyakau .. 34..


vasatastasya rāmasya vane vanacaraiḥ saha .

ṛṣayo.abhyāgamansarve vadhāyāsurarakṣasām .. 35..


tena tatraiva vasatā janasthānanivāsinī .

virūpitā śūrpaṇakhā rākṣasī kāmarūpiṇī .. 36..


tataḥ śūrpaṇakhāvākyādudyuktānsarvarākṣasān .

kharaṃ triśirasaṃ caiva dūṣaṇaṃ caiva rākṣasaṃ .. 37..


nijaghāna raṇe rāmasteṣāṃ caiva padānugān .

rakṣasāṃ nihatānyāsansahasrāṇi caturdaśa .. 38..


tato jñātivadhaṃ śrutvā rāvaṇaḥ krodhamūrchitaḥ .

sahāyaṃ varayāmāsa mārīcaṃ nāma rākṣasaṃ .. 39..


vāryamāṇaḥ subahuśo mārīcena sa rāvaṇaḥ .

na virodho balavatā kṣamo rāvaṇa tena te .. 40..


anādṛtya tu tadvākyaṃ rāvaṇaḥ kālacoditaḥ .

jagāma sahamarīcastasyāśramapadaṃ tadā .. 41..


tena māyāvinā dūramapavāhya nṛpātmajau .

jahāra bhāryāṃ rāmasya gṛdhraṃ hatvā jaṭāyuṣam .. 42..


gṛdhraṃ ca nihataṃ dṛṣṭvā hṛtāṃ śrutvā ca maithilīm .

rāghavaḥ śokasantapto vilalāpākulendriyaḥ .. 43..


tatastenaiva śokena gṛdhraṃ dagdhvā jaṭāyuṣam .

mārgamāṇo vane sītāṃ rākṣasaṃ sandadarśa ha .. 44..


kabandhaṃ nāma rūpeṇa vikṛtaṃ ghoradarśanam .

taṃ nihatya mahābāhurdadāha svargataśca saḥ .. 45..


sa cāsya kathayāmāsa śabarīṃ dharmacāriṇīm .

śramaṇīṃ dharmanipuṇāmabhigaccheti rāghava .

so.abhyagacchanmahātejāḥ śabarīṃ śatrusūdanaḥ .. 46..


śabaryā pūjitaḥ samyagrāmo daśarathātmajaḥ .

pampātīre hanumatā saṅgato vānareṇa ha .. 47..


hanumadvacanāccaiva sugrīveṇa samāgataḥ .

sugrīvāya ca tatsarvaṃ śaṃsadrāmo mahābalaḥ .. 48..


tato vānararājena vairānukathanaṃ prati .

rāmāyāveditaṃ sarvaṃ praṇayādduḥkhitena ca .

vālinaśca balaṃ tatra kathayāmāsa vānaraḥ .. 49..


pratijñātaṃ ca rāmeṇa tadā vālivadhaṃ prati .

sugrīvaḥ śaṅkitaścāsīnnityaṃ vīryeṇa rāghave .. 50..


rāghavaḥ pratyayārthaṃ tu dundubheḥ kāyamuttamam .

pādāṅguṣṭhena cikṣepa sampūrṇaṃ daśayojanam .. 51..


bibheda ca punaḥ sālānsaptaikena maheṣuṇā .

giriṃ rasātalaṃ caiva janayanpratyayaṃ tadā .. 52..


tataḥ prītamanāstena viśvastaḥ sa mahākapiḥ .

kiṣkindhāṃ rāmasahito jagāma ca guhāṃ tadā .. 53..


tato.agarjaddharivaraḥ sugrīvo hemapiṅgalaḥ .

tena nādena mahatā nirjagāma harīśvaraḥ .. 54..


tataḥ sugrīvavacanāddhatvā vālinamāhave .

sugrīvameva tadrājye rāghavaḥ pratyapādayat .. 55..


sa ca sarvānsamānīya vānarānvānararṣabhaḥ .

diśaḥ prasthāpayāmāsa didṛkṣurjanakātmajām .. 56..


tato gṛdhrasya vacanātsampāterhanumānbalī .

śatayojanavistīrṇaṃ pupluve lavaṇārṇavam .. 57..


tatra laṅkāṃ samāsādya purīṃ rāvaṇapālitām .

dadarśa sītāṃ dhyāyantīmaśokavanikāṃ gatām .. 58..


nivedayitvābhijñānaṃ pravṛttiṃ ca nivedya ca .

samāśvāsya ca vaidehīṃ mardayāmāsa toraṇam .. 59..


pañca senāgragānhatvā sapta mantrisutānapi .

śūramakṣaṃ ca niṣpiṣya grahaṇaṃ samupāgamat .. 60..


astreṇonmuhamātmānaṃ jñātvā paitāmahādvarāt .

marṣayanrākṣasānvīro yantriṇastānyadṛcchayā .. 61..


tato dagdhvā purīṃ laṅkāmṛte sītāṃ ca maithilīm .

rāmāya priyamākhyātuṃ punarāyānmahākapiḥ .. 62..


so.abhigamya mahātmānaṃ kṛtvā rāmaṃ pradakṣiṇam .

nyavedayadameyātmā dṛṣṭā sīteti tattvataḥ .. 63..


tataḥ sugrīvasahito gatvā tīraṃ mahodadheḥ .

samudraṃ kṣobhayāmāsa śarairādityasaṃnibhaiḥ .. 64..


darśayāmāsa cātmānaṃ samudraḥ saritāṃ patiḥ .

samudravacanāccaiva nalaṃ setumakārayat .. 65..


tena gatvā purīṃ laṅkāṃ hatvā rāvaṇamāhave .

abhyaṣiñcatsa laṅkāyāṃ rākṣasendraṃ vibhīṣaṇam .. 66..


karmaṇā tena mahatā trailokyaṃ sacarācaram .

sadevarṣigaṇaṃ tuṣṭaṃ rāghavasya mahātmanaḥ .. 67..


tathā paramasantuṣṭaiḥ pūjitaḥ sarvadaivataiḥ .

kṛtakṛtyastadā rāmo vijvaraḥ pramumoda ha .. 68..


devatābhyo varānprāpya samutthāpya ca vānarān .

puṣpakaṃ tatsamāruhya nandigrāmaṃ yayau tadā .. 69..


nandigrāme jaṭāṃ hitvā bhrātṛbhiḥ sahito.anaghaḥ .

rāmaḥ sītāmanuprāpya rājyaṃ punaravāptavān .. 70..


prahṛṣṭamudito lokastuṣṭaḥ puṣṭaḥ sudhārmikaḥ .

nirāyamo arogaśca durbhikṣabhayavarjitaḥ .. 71..


na putramaraṇaṃ ke ciddrakṣyanti puruṣāḥ kva cit .

nāryaścāvidhavā nityaṃ bhaviṣyanti pativratāḥ .. 72..


na vātajaṃ bhayaṃ kiṃ cinnāpsu majjanti jantavaḥ .

na cāgrijaṃ bhayaṃ kiṃ cidyathā kṛtayuge tathā .. 73..


aśvamedhaśatairiṣṭvā tathā bahusuvarṇakaiḥ .

gavāṃ koṭyayutaṃ dattvā vidvadbhyo vidhipūrvakam .. 74..


rājavaṃśāñśataguṇānsthāpayiṣyati rāghavaḥ .

cāturvarṇyaṃ ca loke.asminsve sve dharme niyokṣyati .. 75..


daśavarṣasahasrāṇi daśavarṣaśatāni ca .

rāmo rājyamupāsitvā brahmalokaṃ gamiṣyati .. 76..


idaṃ pavitraṃ pāpaghnaṃ puṇyaṃ vedaiśca saṃmitam .

yaḥ paṭhedrāmacaritaṃ sarvapāpaiḥ pramucyate .. 77..


etadākhyānamāyuṣyaṃ paṭhanrāmāyaṇaṃ naraḥ .

saputrapautraḥ sagaṇaḥ pretya svarge mahīyate .. 78..


paṭhandvijo vāgṛṣabhatvamīyāt

syātkṣatriyo bhūmipatitvamīyāt .

vaṇigjanaḥ paṇyaphalatvamīyāj

janaśca śūdro.api mahattvamīyāt .. 79..



|| वाल्मीकि रामायण - बालकाण्ड ||


|| सर्ग ||


तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम् |

नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् || १||


को न्वस्मिन्साम्प्रतं लोके गुणवान्कश्च वीर्यवान् |

धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः || २||


चारित्रेण च को युक्तः सर्वभूतेषु को हितः |

विद्वान्कः कः समर्थश्च कश्चैकप्रियदर्शनः || ३||


आत्मवान्को जितक्रोधो मतिमान्कोऽनसूयकः |

कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे || ४||


एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे |

महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम् || ५||


श्रुत्वा चैतत्त्रिलोकज्ञो वाल्मीकेर्नारदो वचः |

श्रूयतामिति चामन्त्र्य प्रहृष्टो वाक्यमब्रवीत् || ६||


बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः |

मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तः श्रूयतां नरः || ७||


इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः |

नियतात्मा महावीर्यो द्युतिमान्धृतिमान्वशी || ८||


बुद्धिमान्नीतिमान्वाग्मी श्रीमाञ्शत्रुनिबर्हणः |

विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः || ९||


महोरस्को महेष्वासो गूढजत्रुररिन्दमः |

आजानुबाहुः सुशिराः सुललाटः सुविक्रमः || १०||


समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान् |

पीनवक्षा विशालाक्षो लक्ष्मीवाञ्शुभलक्षणः || ११||


धर्मज्ञः सत्यसन्धश्च प्रजानां च हिते रतः |

यशस्वी ज्ञानसम्पन्नः शुचिर्वश्यः समाधिमान् || १२||


रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता |

वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः || १३||


सर्वशास्त्रार्थतत्त्वज्ञो स्मृतिमान्प्रतिभानवान् |

सर्वलोकप्रियः साधुरदीनात्मा विचक्षणः || १४||


सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः |

आर्यः सर्वसमश्चैव सदैकप्रियदर्शनः || १५||


स च सर्वगुणोपेतः कौसल्यानन्दवर्धनः |

समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव || १६||


विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः |

कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः || १७||


धनदेन समस्त्यागे सत्ये धर्म इवापरः |

तमेवङ्गुणसम्पन्नं रामं सत्यपराक्रमम् || १८||


ज्येष्ठं श्रेष्ठगुणैर्युक्तं प्रियं दशरथः सुतम् |

यौवराज्येन संयोक्तुमैच्छत्प्रीत्या महीपतिः || १९||


तस्याभिषेकसम्भारान्दृष्ट्वा भार्याथ कैकयी |

पूर्वं दत्तवरा देवी वरमेनमयाचत |

विवासनं च रामस्य भरतस्याभिषेचनम् || २०||


स सत्यवचनाद्राजा धर्मपाशेन संयतः |

विवासयामास सुतं रामं दशरथः प्रियम् || २१||


स जगाम वनं वीरः प्रतिज्ञामनुपालयन् |

पितुर्वचननिर्देशात्कैकेय्याः प्रियकारणात् || २२||


तं व्रजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह |

स्नेहाद्विनयसम्पन्नः सुमित्रानन्दवर्धनः || २३||


सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधूः |

सीताप्यनुगता रामं शशिनं रोहिणी यथा || २४||


पौरैरनुगतो दूरं पित्रा दशरथेन च |

शृङ्गवेरपुरे सूतं गङ्गाकूले व्यसर्जयत् || २५||


ते वनेन वनं गत्वा नदीस्तीर्त्वा बहूदकाः |

चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात् || २६||


रम्यमावसथं कृत्वा रममाणा वने त्रयः |

देवगन्धर्वसङ्काशास्तत्र ते न्यवसन्सुखम् || २७||


चित्रकूटं गते रामे पुत्रशोकातुरस्तदा |

राजा दशरथः स्वर्गं जगाम विलपन्सुतम् || २८||


मृते तु तस्मिन्भरतो वसिष्ठप्रमुखैर्द्विजैः |

नियुज्यमानो राज्याय नैच्छद्राज्यं महाबलः |

स जगाम वनं वीरो रामपादप्रसादकः || २९||


पादुके चास्य राज्याय न्यासं दत्त्वा पुनः पुनः |

निवर्तयामास ततो भरतं भरताग्रजः || ३०||


स काममनवाप्यैव रामपादावुपस्पृशन् |

नन्दिग्रामेऽकरोद्राज्यं रामागमनकाङ्क्षया || ३१||


रामस्तु पुनरालक्ष्य नागरस्य जनस्य च |

तत्रागमनमेकाग्रे दण्डकान्प्रविवेश ह || ३२||


विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह |

सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्य भ्रातरं तथा || ३३||


अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम् |

खड्गं च परमप्रीतस्तूणी चाक्षयसायकौ || ३४||


वसतस्तस्य रामस्य वने वनचरैः सह |

ऋषयोऽभ्यागमन्सर्वे वधायासुररक्षसाम् || ३५||


तेन तत्रैव वसता जनस्थाननिवासिनी |

विरूपिता शूर्पणखा राक्षसी कामरूपिणी || ३६||


ततः शूर्पणखावाक्यादुद्युक्तान्सर्वराक्षसान् |

खरं त्रिशिरसं चैव दूषणं चैव राक्षसं || ३७||


निजघान रणे रामस्तेषां चैव पदानुगान् |

रक्षसां निहतान्यासन्सहस्राणि चतुर्दश || ३८||


ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्छितः |

सहायं वरयामास मारीचं नाम राक्षसं || ३९||


वार्यमाणः सुबहुशो मारीचेन स रावणः |

न विरोधो बलवता क्षमो रावण तेन ते || ४०||


अनादृत्य तु तद्वाक्यं रावणः कालचोदितः |

जगाम सहमरीचस्तस्याश्रमपदं तदा || ४१||


तेन मायाविना दूरमपवाह्य नृपात्मजौ |

जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम् || ४२||


गृध्रं च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम् |

राघवः शोकसन्तप्तो विललापाकुलेन्द्रियः || ४३||


ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम् |

मार्गमाणो वने सीतां राक्षसं सन्ददर्श ह || ४४||


कबन्धं नाम रूपेण विकृतं घोरदर्शनम् |

तं निहत्य महाबाहुर्ददाह स्वर्गतश्च सः || ४५||


स चास्य कथयामास शबरीं धर्मचारिणीम् |

श्रमणीं धर्मनिपुणामभिगच्छेति राघव |

सोऽभ्यगच्छन्महातेजाः शबरीं शत्रुसूदनः || ४६||


शबर्या पूजितः सम्यग्रामो दशरथात्मजः |

पम्पातीरे हनुमता सङ्गतो वानरेण ह || ४७||


हनुमद्वचनाच्चैव सुग्रीवेण समागतः |

सुग्रीवाय च तत्सर्वं शंसद्रामो महाबलः || ४८||


ततो वानरराजेन वैरानुकथनं प्रति |

रामायावेदितं सर्वं प्रणयाद्दुःखितेन च |

वालिनश्च बलं तत्र कथयामास वानरः || ४९||


प्रतिज्ञातं च रामेण तदा वालिवधं प्रति |

सुग्रीवः शङ्कितश्चासीन्नित्यं वीर्येण राघवे || ५०||


राघवः प्रत्ययार्थं तु दुन्दुभेः कायमुत्तमम् |

पादाङ्गुष्ठेन चिक्षेप सम्पूर्णं दशयोजनम् || ५१||


बिभेद च पुनः सालान्सप्तैकेन महेषुणा |

गिरिं रसातलं चैव जनयन्प्रत्ययं तदा || ५२||


ततः प्रीतमनास्तेन विश्वस्तः स महाकपिः |

किष्किन्धां रामसहितो जगाम च गुहां तदा || ५३||


ततोऽगर्जद्धरिवरः सुग्रीवो हेमपिङ्गलः |

तेन नादेन महता निर्जगाम हरीश्वरः || ५४||


ततः सुग्रीववचनाद्धत्वा वालिनमाहवे |

सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत् || ५५||


स च सर्वान्समानीय वानरान्वानरर्षभः |

दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजाम् || ५६||


ततो गृध्रस्य वचनात्सम्पातेर्हनुमान्बली |

शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम् || ५७||


तत्र लङ्कां समासाद्य पुरीं रावणपालिताम् |

ददर्श सीतां ध्यायन्तीमशोकवनिकां गताम् || ५८||


निवेदयित्वाभिज्ञानं प्रवृत्तिं च निवेद्य च |

समाश्वास्य च वैदेहीं मर्दयामास तोरणम् || ५९||


पञ्च सेनाग्रगान्हत्वा सप्त मन्त्रिसुतानपि |

शूरमक्षं च निष्पिष्य ग्रहणं समुपागमत् || ६०||


अस्त्रेणोन्मुहमात्मानं ज्ञात्वा पैतामहाद्वरात् |

मर्षयन्राक्षसान्वीरो यन्त्रिणस्तान्यदृच्छया || ६१||


ततो दग्ध्वा पुरीं लङ्कामृते सीतां च मैथिलीम् |

रामाय प्रियमाख्यातुं पुनरायान्महाकपिः || ६२||


सोऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम् |

न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वतः || ६३||


ततः सुग्रीवसहितो गत्वा तीरं महोदधेः |

समुद्रं क्षोभयामास शरैरादित्यसंनिभैः || ६४||


दर्शयामास चात्मानं समुद्रः सरितां पतिः |

समुद्रवचनाच्चैव नलं सेतुमकारयत् || ६५||


तेन गत्वा पुरीं लङ्कां हत्वा रावणमाहवे |

अभ्यषिञ्चत्स लङ्कायां राक्षसेन्द्रं विभीषणम् || ६६||


कर्मणा तेन महता त्रैलोक्यं सचराचरम् |

सदेवर्षिगणं तुष्टं राघवस्य महात्मनः || ६७||


तथा परमसन्तुष्टैः पूजितः सर्वदैवतैः |

कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह || ६८||


देवताभ्यो वरान्प्राप्य समुत्थाप्य च वानरान् |

पुष्पकं तत्समारुह्य नन्दिग्रामं ययौ तदा || ६९||


नन्दिग्रामे जटां हित्वा भ्रातृभिः सहितोऽनघः |

रामः सीतामनुप्राप्य राज्यं पुनरवाप्तवान् || ७०||


प्रहृष्टमुदितो लोकस्तुष्टः पुष्टः सुधार्मिकः |

निरायमो अरोगश्च दुर्भिक्षभयवर्जितः || ७१||


न पुत्रमरणं के चिद्द्रक्ष्यन्ति पुरुषाः क्व चित् |

नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रताः || ७२||


न वातजं भयं किं चिन्नाप्सु मज्जन्ति जन्तवः |

न चाग्रिजं भयं किं चिद्यथा कृतयुगे तथा || ७३||


अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकैः |

गवां कोट्ययुतं दत्त्वा विद्वद्भ्यो विधिपूर्वकम् || ७४||


राजवंशाञ्शतगुणान्स्थापयिष्यति राघवः |

चातुर्वर्ण्यं च लोकेऽस्मिन्स्वे स्वे धर्मे नियोक्ष्यति || ७५||


दशवर्षसहस्राणि दशवर्षशतानि च |

रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति || ७६||


इदं पवित्रं पापघ्नं पुण्यं वेदैश्च संमितम् |

यः पठेद्रामचरितं सर्वपापैः प्रमुच्यते || ७७||


एतदाख्यानमायुष्यं पठन्रामायणं नरः |

सपुत्रपौत्रः सगणः प्रेत्य स्वर्गे महीयते || ७८||


पठन्द्विजो वागृषभत्वमीयात्

स्यात्क्षत्रियो भूमिपतित्वमीयात् |

वणिग्जनः पण्यफलत्वमीयाज्

जनश्च शूद्रोऽपि महत्त्वमीयात् || ७९||




Comments

Popular posts from this blog

Sri Rama Bhujanga Prayatha Stotram

Sri Rama Raksha Stotram

Shani Stuti - Namah Krishnaya Neelaya