Maha Vishnu Mantras

 

Maha Vishnu Mantras

Shuklam Baradharam Vishnum, Shashi Varnam Chatur Bhujam Prasanna Vadanam Dhyayet, Sarva Vighna Upashaanthaye Shaanta-Aakaaram Bhujaga-Shayanam Padma-Naabham Sura-Iisham Vishva-Aadhaaram Gagana-Sadrsham Megha-Varnna Shubha-Anggam| Lakssmii-Kaantam Kamala-Nayanam Yogibhir-Dhyaana-Gamyam Vande Vissnnum Bhava-Bhaya-Haram Sarva-Loka-Eka-Naatham || oushadhe chintayedvishNum bhojane cha janArdanam  | shayane padmanAbham cha vivAhe cha prajApatim || yuddhe chakradharam devam pravAse cha trivikramam | nArAyaNam tanutyAge shrIdharam priyasangame || duhsvapne smara govindam  sankaTe madhusoodanam | kAnane nArasimham cha pAvake jalashAyinam || jalamadhye varAham cha parvate raghunandanam | gamane vAmanam chaiva sarvakAryeshu mAdhavam|| ShoDashaitAni nAmAni prAtarutthAya yah paThet |

sarvapApa-vinirmukto vishNuloke mahIyate ||

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ शान्ताकारम् भुजगशयनम् पद्मनाभम् सुरेशम् विश्वाधारम् गगनसदृशम् मेघवर्णम् शुभाङ्गम्। लक्ष्मीकान्तम् कमलनयनम् योगिभिर्ध्यानगम्यम् वन्दे विष्णुम् भवभयहरम् सर्वलोकैकनाथम्॥ औषधे चिन्तयेद्विष्णुं भोजने च जनार्दनम्  | शयने पद्मनाभं च विवाहे च प्रजापतिम् ॥ युद्धे चक्रधरं देवं प्रवासे च त्रिविक्रमम् | नारायणं तनुत्यागे श्रीधरं प्रियसंगमे ॥ दुः स्वप्ने स्मर गोविन्दं संकटे मधुसूदनम्  | कानने नारसिंहं च पावके जलशायिनम् ॥ जलमध्ये वाराहं च पर्वते रघुनन्दनम्  | गमने वामनं चैव सर्वकार्येषु माधवम् ॥ षोडशैतानि नामानि प्रातरूत्थाय यः पठेत् |

सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥


lyrics in other languages will be updated soon,for specific language lyrics, please comment


Comments

Popular posts from this blog

Sri Rama Bhujanga Prayatha Stotram

Sri Rama Raksha Stotram

Shani Stuti - Namah Krishnaya Neelaya