Hanuman Vadavanal Stotram
śrīhanumadvāḍavānalastotram śrīgaṇeśāya namaḥ . oṃ asya śrīhanumadvāḍavānalastotramantrasya śrīrāmacandra ṛṣiḥ, śrīvaḍavānalahanumān devatā, mama samastarogapraśamanārthaṃ, āyurārogyaiśvaryābhivṛddhyarthaṃ, samastapāpakṣayārthaṃ, sītārāmacandraprītyarthaṃ ca hanumadvāḍavānalastotrajapamahaṃ kariṣye .. oṃ hrāṃ hrīṃ oṃ namo bhagavate śrī mahāhanumate prakaṭaparākrama sakaladiṅmaṇḍalayaśovitānadhavalīkṛtajagattritaya vajradeha rudrāvatāra laṅkāpurīdahana umāmalamantra udadhibandhana daśaśiraḥkṛtāntaka sītāśvasana vāyuputra añjanīgarbhasambhūta śrīrāmalakṣmaṇānandakara kapisainyaprākāra sugrīvasāhya raṇaparvatotpāṭana kumārabrahmacārin gabhīranāda sarvapāpagrahavāraṇa sarvajvaroccāṭana ḍākinīvidhvaṃsana oṃ hrāṃ hrīṃ oṃ namo bhagavate mahāvīravīrāya sarvaduḥkhanivāraṇāya grahamaṇḍalasarvabhūtamaṇḍalasarvapiśācamaṇḍaloccāṭana bhūtajvaraekāhikajvaradvyāhikajvaratryāhikajvaracāturthikajvara- santāpajvaraviṣamajvaratāpajvaramāheśvaravaiṣṇavajvarān chindhi chindhi yakṣabrahmarākṣasabhūtapr...